B 340-14 Bhūmikampaphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 340/14
Title: Bhūmikampaphala
Dimensions: 24.7 x 9.6 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/925
Remarks:


Reel No. B 340-14 Inventory No. 11792

Title Bhūmikampalakṣaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folio: 2r

Size 24.7 x 9.6 cm

Folios 2

Lines per Folio 7

Foliation figures in the middle of both margins of the verso

Place of Deposit NAK

Accession No. 4/925

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha bhūmikaṃpaphalam ||

bhūbhārakhinnanāgeṃdraśeṣaviśrāmasaṃbhava (!) ||

bhūkaṃpa (!) so [ʼ]pi jagatām aśubhāya bhavet tataḥ ||

yāmakrameṇa bhūkaṃpo dvijātīnām aniṣṭada (!) ||

aniṣṭadaṃ (!) kṣitīśānāṃ saṃdhyayor ubhayor api ||

arghyam (ādbhāni) catāvāri †dastreṃdhyad† iti bhāni ca

vāyavyamaṃḍalaṃ manye tasmin kaṃpo bhaved yadi ||

nṛpaśasya vaṇik veśyāśilpavi(dyā)vināśanaḥ ||

puṣyadvīśakabharaṇī pitṛbhāgyāgni bhāni ca

āgneyaṃ maṃḍalaṃ tv etat tasmin kaṃpo bhaved yadi

†nṛpavṛkṣaparghanāśāya† haṃti śāvataraṃ kaṇāt ||

abhijitdhātṛvaiśvendravasuvaiṣṇavamitrabhaṃm (!) ||

māhendramaṃḍalaṃ caitatt āsmin kaṃpo bhaved yapi || (fol. 1v1–7)

End

vāruṇaṃ maṃdalaṃ tv eta (!) tasmin kaṃpo bhaved yadi ||

rājyanāśakaro haṃti pauḍracīnapunaṃdikān

prāyeṇa nikhilotpātā kṣitiśānām atiṣṭadā (!) ||

ṣaḍbhir māsaiś ca bhūkaṃpo dvābhyāṃ dāhaphalapradaḥ

anulkā paṃcabhir māsais tadānīṃ phaladarajaḥ (!) || (fol. 2v1–4)

Colophon

iti bhūmikaṃpalakṣaṇaṃ || (fol. 2r4)

Microfilm Details

Reel No. B 340/14

Date of Filming 06-08-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 09-07-2007

Bibliography